Original

अपराण्यपि चत्वारि शतानि द्विजसत्तम ।नीयमानानि संतारे हृतान्यासन्वितस्तया ।एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ॥ ८ ॥

Segmented

अपराणि अपि चत्वारि शतानि द्विजसत्तम नीयमानानि संतारे हृतानि आसन् वितस्तया एवम् न शक्यम् अ प्राप्तव्यम् प्राप्तुम् गालव कर्हिचित्

Analysis

Word Lemma Parse
अपराणि अपर pos=n,g=n,c=1,n=p
अपि अपि pos=i
चत्वारि चतुर् pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
नीयमानानि नी pos=va,g=n,c=1,n=p,f=part
संतारे संतार pos=n,g=m,c=7,n=s
हृतानि हृ pos=va,g=n,c=1,n=p,f=part
आसन् अस् pos=v,p=3,n=p,l=lan
वितस्तया वितस्ता pos=n,g=f,c=3,n=s
एवम् एवम् pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
प्राप्तुम् प्राप् pos=vi
गालव गालव pos=n,g=m,c=8,n=s
कर्हिचित् कर्हिचित् pos=i