Original

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु ।तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा ॥ ७ ॥

Segmented

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ताः ते पार्थिवैः तदा

Analysis

Word Lemma Parse
इष्ट्वा यज् pos=vi
ते तद् pos=n,g=m,c=1,n=p
पुण्डरीकेण पुण्डरीक pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p
तेभ्यो तद् pos=n,g=m,c=4,n=p
द्वे द्वि pos=n,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
शते शत pos=n,g=n,c=2,n=d
क्रीत्वा क्री pos=vi
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
तदा तदा pos=i