Original

पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् ।भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः ॥ ४ ॥

Segmented

पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीम् सुताम् भार्या-अर्थे ऽवरयत् कन्याम् ऋचीकः तेन भाषितः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
कन्यकुब्जे कन्यकुब्ज pos=n,g=n,c=7,n=s
वै वै pos=i
गाधेः गाधि pos=n,g=m,c=6,n=s
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
भार्या भार्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽवरयत् वरय् pos=v,p=3,n=s,l=lan
कन्याम् कन्या pos=n,g=f,c=2,n=s
ऋचीकः ऋचीक pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
भाषितः भाष् pos=va,g=m,c=1,n=s,f=part