Original

सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः ।प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव ॥ ३ ॥

Segmented

सुपर्णः तु अब्रवीत् एनम् गालवम् पतताम् वरः प्रयत्नः ते न कर्तव्यो न एष सम्पत्स्यते तव

Analysis

Word Lemma Parse
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
गालवम् गालव pos=n,g=m,c=2,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
प्रयत्नः प्रयत्न pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
एष एतद् pos=n,g=m,c=1,n=s
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s