Original

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ॥ २३ ॥

Segmented

गालवः तु अभ्यनुज्ञाय सुपर्णम् पन्नगाशनम् पितुः निर्यात्य ताम् कन्याम् प्रययौ वनम् एव ह

Analysis

Word Lemma Parse
गालवः गालव pos=n,g=m,c=1,n=s
तु तु pos=i
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
पन्नगाशनम् पन्नगाशन pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
निर्यात्य निर्यातय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i