Original

तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।चत्वारश्चैव राजानस्तथाहं च सुमध्यमे ॥ २२ ॥

Segmented

तद् आगच्छ वरारोहे तारितः ते पिता सुतैः चत्वारः च एव राजानः तथा अहम् च सुमध्यमे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
वरारोहे वरारोह pos=a,g=f,c=8,n=s
तारितः तारय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s