Original

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ॥ २ ॥

Segmented

गालवः तु वचः श्रुत्वा वैनतेयेन भाषितम् चतुः-भाग-अवशिष्टम् तद् आचख्यौ कार्यम् अस्य हि

Analysis

Word Lemma Parse
गालवः गालव pos=n,g=m,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वैनतेयेन वैनतेय pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
चतुः चतुर् pos=n,comp=y
भाग भाग pos=n,comp=y
अवशिष्टम् अवशिष् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
कार्यम् कार्य pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हि हि pos=i