Original

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ ॥ १९ ॥

Segmented

अथ अष्टकः पुरम् प्रायात् तदा सोम-पुर-प्रभम् निर्यात्य कन्याम् शिष्याय कौशिको ऽपि वनम् ययौ

Analysis

Word Lemma Parse
अथ अथ pos=i
अष्टकः अष्टक pos=n,g=m,c=1,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सोम सोम pos=n,comp=y
पुर पुर pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
निर्यात्य निर्यातय् pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
शिष्याय शिष्य pos=n,g=m,c=4,n=s
कौशिको कौशिक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वनम् वन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit