Original

जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः ।संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ॥ १८ ॥

Segmented

जात-मात्रम् सुतम् तम् च विश्वामित्रो महा-द्युतिः संयोज्य अर्थैः तथा धर्मैः अश्वेभिः तैः समयोजयत्

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
संयोज्य संयोजय् pos=vi
अर्थैः अर्थ pos=n,g=m,c=3,n=p
तथा तथा pos=i
धर्मैः धर्म pos=n,g=m,c=3,n=p
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समयोजयत् संयोजय् pos=v,p=3,n=s,l=lan