Original

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।आत्मजं जनयामास माधवीपुत्रमष्टकम् ॥ १७ ॥

Segmented

स तया रममाणो ऽथ विश्वामित्रो महा-द्युतिः आत्मजम् जनयामास माधवी-पुत्रम् अष्टकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
रममाणो रम् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
माधवी माधवी pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अष्टकम् अष्टक pos=n,g=m,c=2,n=s