Original

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः ॥ १६ ॥

Segmented

प्रतिगृह्णामि ते कन्याम् एक-पुत्र-फलाय वै अश्वाः च आश्रमम् आसाद्य तिष्ठन्तु मम सर्वशः

Analysis

Word Lemma Parse
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
फलाय फल pos=n,g=n,c=4,n=s
वै वै pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
मम मद् pos=n,g=,c=6,n=s
सर्वशः सर्वशस् pos=i