Original

किमियं पूर्वमेवेह न दत्ता मम गालव ।पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ॥ १५ ॥

Segmented

किम् इयम् पूर्वम् एव इह न दत्ता मम गालव पुत्रा मे एव चत्वारो भवेयुः कुल-भावनाः

Analysis

Word Lemma Parse
किम् किम् pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
इह इह pos=i
pos=i
दत्ता दा pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
गालव गालव pos=n,g=m,c=8,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
चत्वारो चतुर् pos=n,g=m,c=1,n=p
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
कुल कुल pos=n,comp=y
भावनाः भावन pos=a,g=m,c=1,n=p