Original

नारद उवाच ।विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा ।कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ॥ १४ ॥

Segmented

नारद उवाच विश्वामित्रः तु तम् दृष्ट्वा गालवम् सह पक्षिणा कन्याम् च ताम् वरारोहाम् इदम् इति अब्रवीत् वचः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गालवम् गालव pos=n,g=m,c=2,n=s
सह सह pos=i
पक्षिणा पक्षिन् pos=n,g=m,c=3,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s