Original

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते ।भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ॥ १३ ॥

Segmented

पूर्णानि एवम् शतानि अष्टौ तुरगाणाम् भवन्तु ते भवतो हि अनृणः भूत्वा तपः कुर्याम् यथासुखम्

Analysis

Word Lemma Parse
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
एवम् एवम् pos=i
शतानि शत pos=n,g=n,c=1,n=p
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
तुरगाणाम् तुरग pos=n,g=m,c=6,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
हि हि pos=i
अनृणः अनृण pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
यथासुखम् यथासुखम् pos=i