Original

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।चतुर्थं जनयत्वेकं भवानपि नरोत्तम ॥ १२ ॥

Segmented

अस्याम् राजर्षिभिः पुत्रा जाता वै धार्मिकाः त्रयः चतुर्थम् जनयतु एकम् भवान् अपि नरोत्तम

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
राजर्षिभिः राजर्षि pos=n,g=m,c=3,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
जनयतु जनय् pos=v,p=3,n=s,l=lot
एकम् एक pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s