Original

गालव उवाच ।अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ॥ ११ ॥

Segmented

गालव उवाच अश्वानाम् काङ्क्ः-अर्थानाम् षड् इमानि शतानि वै शत-द्वयेन कन्या इयम् भवता प्रतिगृह्यताम्

Analysis

Word Lemma Parse
गालव गालव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
काङ्क्ः काङ्क्ष् pos=va,comp=y,f=part
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
षड् षष् pos=n,g=n,c=1,n=p
इमानि इदम् pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
वै वै pos=i
शत शत pos=n,comp=y
द्वयेन द्वय pos=n,g=n,c=3,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot