Original

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ॥ १० ॥

Segmented

गालवः तम् तथा इति उक्त्वा सुपर्ण-सहितः ततस् आदाय अश्वान् च कन्याम् च विश्वामित्रम् उपागमत्

Analysis

Word Lemma Parse
गालवः गालव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
सुपर्ण सुपर्ण pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
आदाय आदा pos=vi
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
pos=i
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun