Original

नारद उवाच ।गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् ।दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ॥ १ ॥

Segmented

नारद उवाच गालवम् वैनतेयो ऽथ प्रहसन्न् इदम् अब्रवीत् दिष्ट्या कृतार्थम् पश्यामि भवन्तम् इह वै द्विज

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गालवम् गालव pos=n,g=m,c=2,n=s
वैनतेयो वैनतेय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
इह इह pos=i
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s