Original

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥ ९ ॥

Segmented

एतत् च अन्यत् च विविधम् श्रुत्वा गालव-भाषितम् उशीनरः प्रतिवचो ददौ तस्य नराधिपः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
विविधम् विविध pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गालव गालव pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
उशीनरः उशीनर pos=n,g=m,c=1,n=s
प्रतिवचो प्रतिवचस् pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s