Original

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः ।न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ॥ ८ ॥

Segmented

न पुत्र-फल-भोक्ता हि राजर्षे पात्यते दिवः न याति नरकम् घोरम् यत्र गच्छन्ति अनात्मजाः

Analysis

Word Lemma Parse
pos=i
पुत्र पुत्र pos=n,comp=y
फल फल pos=n,comp=y
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
हि हि pos=i
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
पात्यते पातय् pos=v,p=3,n=s,l=lat
दिवः दिव् pos=n,g=,c=5,n=s
pos=i
याति या pos=v,p=3,n=s,l=lat
नरकम् नरक pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
यत्र यत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अनात्मजाः अनात्मज pos=a,g=m,c=1,n=p