Original

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ॥ ७ ॥

Segmented

अनपत्यो ऽसि राजर्षे पुत्रौ जनय पार्थिव पितॄन् पुत्र-प्लवेन त्वम् आत्मानम् च एव तारय

Analysis

Word Lemma Parse
अनपत्यो अनपत्य pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
जनय जनय् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
प्लवेन प्लव pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तारय तारय् pos=v,p=2,n=s,l=lot