Original

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् ।एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ॥ ५ ॥

Segmented

शुल्कम् तु सर्व-धर्म-ज्ञ हयानाम् चन्द्र-वर्चसाम् एकतः श्याम-कर्णानाम् देयम् मह्यम् चतुः-शतम्

Analysis

Word Lemma Parse
शुल्कम् शुल्क pos=n,g=n,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p
एकतः एकतस् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
मह्यम् मद् pos=n,g=,c=4,n=s
चतुः चतुर् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s