Original

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च ।सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप ॥ ४ ॥

Segmented

अस्याम् भवान् अवाप्त-अर्थः भविता प्रेत्य च इह च सोम-अर्क-प्रतिसंकाशौ जनयित्वा सुतौ नृप

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अवाप्त अवाप् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
सोम सोम pos=n,comp=y
अर्क अर्क pos=n,comp=y
प्रतिसंकाशौ प्रतिसंकाश pos=n,g=m,c=2,n=d
जनयित्वा जनय् pos=vi
सुतौ सुत pos=n,g=m,c=2,n=d
नृप नृप pos=n,g=m,c=8,n=s