Original

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् ।इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥ ३ ॥

Segmented

तम् उवाच अथ गत्वा स नृपतिम् सत्य-विक्रमम् इयम् कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
सुतौ सुत pos=n,g=m,c=2,n=d
द्वौ द्वि pos=n,g=m,c=2,n=d
ते त्वद् pos=n,g=,c=4,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
पार्थिवौ पार्थिव pos=n,g=m,c=2,n=d