Original

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च ।कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ॥ २१ ॥

Segmented

उपस्थाय स तम् विप्रो गालवः प्रतिगृह्य च कन्याम् प्रयातः ताम् राजन् दृष्टवान् विनता-आत्मजम्

Analysis

Word Lemma Parse
उपस्थाय उपस्था pos=vi
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
गालवः गालव pos=n,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
विनता विनता pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s