Original

ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः ।शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ॥ २० ॥

Segmented

ततो ऽस्य समये जज्ञे पुत्रो बाल-रवि-प्रभः शिबिः नाम्ना अभिविख्यातः यः स पार्थिव-सत्तमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
समये समय pos=n,g=m,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
बाल बाल pos=a,comp=y
रवि रवि pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अभिविख्यातः अभिविख्या pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s