Original

गालवो विमृशन्नेव स्वकार्यगतमानसः ।जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥ २ ॥

Segmented

गालवो विमृशन्न् एव स्व-कार्य-गत-मानसः जगाम भोज-नगरम् द्रष्टुम् औशीनरम् नृपम्

Analysis

Word Lemma Parse
गालवो गालव pos=n,g=m,c=1,n=s
विमृशन्न् विमृश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
स्व स्व pos=a,comp=y
कार्य कार्य pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भोज भोज pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
औशीनरम् औशीनर pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s