Original

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।कुमारीं देवगर्भाभामेकपुत्रभवाय मे ॥ १५ ॥

Segmented

सो ऽहम् प्रतिग्रहीष्यामि ददातु एताम् भवान् मे कुमारीम् देव-गर्भ-आभाम् एक-पुत्र-भवाय मे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रतिग्रहीष्यामि प्रतिग्रह् pos=v,p=1,n=s,l=lrt
ददातु दा pos=v,p=3,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कुमारीम् कुमारी pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
एक एक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
भवाय भव pos=n,g=m,c=4,n=s
मे मद् pos=n,g=,c=6,n=s