Original

कामतो हि धनं राजा पारक्यं यः प्रयच्छति ।न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥ १४ ॥

Segmented

कामतो हि धनम् राजा पारक्यम् यः प्रयच्छति न स धर्मेण धर्म-आत्मन् युज्यते यशसा न च

Analysis

Word Lemma Parse
कामतो काम pos=n,g=m,c=5,n=s
हि हि pos=i
धनम् धन pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पारक्यम् पारक्य pos=a,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
pos=i