Original

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम ।पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥ १३ ॥

Segmented

मूल्येन अपि समम् कुर्याम् ते अहम् द्विजसत्तम पौर-जानपद-अर्थम् तु मे अर्थः न आत्म-भोगात्

Analysis

Word Lemma Parse
मूल्येन मूल्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
समम् सम pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
पौर पौर pos=n,comp=y
जानपद जानपद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
भोगात् भोग pos=n,g=m,c=5,n=s