Original

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम ।इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥ ११ ॥

Segmented

शते द्वे तु मे अश्वानाम् ईदृशानाम् द्विजोत्तम इतरेषाम् सहस्राणि सु बहूनि चरन्ति मे

Analysis

Word Lemma Parse
शते शत pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
ईदृशानाम् ईदृश pos=a,g=m,c=6,n=p
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
इतरेषाम् इतर pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सु सु pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s