Original

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ॥ १० ॥

Segmented

श्रुतवान् अस्मि ते वाक्यम् यथा वदसि गालव विधिः तु बलवान् ब्रह्मन् प्रवणम् हि मनो मम

Analysis

Word Lemma Parse
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
गालव गालव pos=n,g=m,c=8,n=s
विधिः विधि pos=n,g=m,c=1,n=s
तु तु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
प्रवणम् प्रवण pos=a,g=n,c=1,n=s
हि हि pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s