Original

नारद उवाच ।तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।माधवी गालवं विप्रमन्वयात्सत्यसंगरा ॥ १ ॥

Segmented

नारद उवाच तथा एव सा श्रियम् त्यक्त्वा कन्या भूत्वा यशस्विनी माधवी गालवम् विप्रम् अन्वयात् सत्य-संगरा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
कन्या कन्या pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
माधवी माधवी pos=n,g=f,c=1,n=s
गालवम् गालव pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
सत्य सत्य pos=a,comp=y
संगरा संगर pos=n,g=f,c=1,n=s