Original

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः ।वरुणश्च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ॥ ९ ॥

Segmented

यथा चन्द्रः च रोहिण्याम् यथा धूमोर्णया यमः वरुणः च यथा गौर्याम् यथा च ऋद्धौ धनेश्वरः

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
pos=i
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
यथा यथा pos=i
धूमोर्णया धूमोर्णा pos=n,g=f,c=3,n=s
यमः यम pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
गौर्याम् गौरी pos=n,g=f,c=7,n=s
यथा यथा pos=i
pos=i
ऋद्धौ ऋद्धि pos=n,g=f,c=7,n=s
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s