Original

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ।स्वाहायां च यथा वह्निर्यथा शच्यां स वासवः ॥ ८ ॥

Segmented

रेमे स तस्याम् राज-ऋषिः प्रभावत्याम् यथा रविः स्वाहायाम् च यथा वह्निः यथा शच्याम् स वासवः

Analysis

Word Lemma Parse
रेमे रम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रभावत्याम् प्रभावती pos=n,g=f,c=7,n=s
यथा यथा pos=i
रविः रवि pos=n,g=m,c=1,n=s
स्वाहायाम् स्वाहा pos=n,g=f,c=7,n=s
pos=i
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
शच्याम् शची pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
वासवः वासव pos=n,g=m,c=1,n=s