Original

नारद उवाच ।तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः ।विधिपूर्वं च तां राजा कन्यां प्रतिगृहीतवान् ॥ ७ ॥

Segmented

नारद उवाच तथा इति उक्त्वा द्विजश्रेष्ठः प्रादात् कन्याम् महीपतेः विधि-पूर्वम् च ताम् राजा कन्याम् प्रतिगृहीतवान्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
द्विजश्रेष्ठः द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
कन्याम् कन्या pos=n,g=f,c=2,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रतिगृहीतवान् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part