Original

दिवोदास उवाच ।श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज ।काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैतद्द्विजसत्तम ॥ ४ ॥

Segmented

दिवोदास उवाच श्रुतम् एतत् मया पूर्वम् किम् उक्त्वा विस्तरम् द्विज काङ्क्षितो हि मया एष ऽर्थः श्रुत्वा एतत् द्विजसत्तम

Analysis

Word Lemma Parse
दिवोदास दिवोदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
किम् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
काङ्क्षितो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s