Original

नारद उवाच ।तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः ।गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥ ३ ॥

Segmented

नारद उवाच तम् उपागम्य स मुनिः न्यायात् तेन सत्कृतः गालवः प्रसवस्य अर्थे तम् नृपम् प्रत्यचोदयत्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
न्यायात् न्याय pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
गालवः गालव pos=n,g=m,c=1,n=s
प्रसवस्य प्रसव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
प्रत्यचोदयत् प्रतिचोदय् pos=v,p=3,n=s,l=lan