Original

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।धार्मिकः संयमे युक्तः सत्यश्चैव जनेश्वरः ॥ २ ॥

Segmented

तत्र गच्छावहे भद्रे शनैः आगच्छ मा शुचः धार्मिकः संयमे युक्तः सत्यः च एव जनेश्वरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छावहे गम् pos=v,p=1,n=d,l=lat
भद्रे भद्र pos=a,g=f,c=8,n=s
शनैः शनैस् pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
संयमे संयम pos=n,g=m,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सत्यः सत्य pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s