Original

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् ।कन्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥ १८ ॥

Segmented

दिवोदासो ऽथ धर्म-आत्मा समये गालवस्य ताम् कन्याम् निर्यातयामास स्थितः सत्ये महीपतिः

Analysis

Word Lemma Parse
दिवोदासो दिवोदास pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समये समय pos=n,g=m,c=7,n=s
गालवस्य गालव pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
निर्यातयामास निर्यातय् pos=v,p=3,n=s,l=lit
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s