Original

यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः ।ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ॥ १४ ॥

Segmented

यथा भूम्याम् भूमिपतिः उर्वश्याम् च पुरूरवाः ऋचीकः सत्यवत्याम् च सरस्वत्याम् यथा मनुः

Analysis

Word Lemma Parse
यथा यथा pos=i
भूम्याम् भूमि pos=n,g=f,c=7,n=s
भूमिपतिः भूमिपति pos=n,g=m,c=1,n=s
उर्वश्याम् उर्वशी pos=n,g=f,c=7,n=s
pos=i
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
ऋचीकः ऋचीक pos=n,g=m,c=1,n=s
सत्यवत्याम् सत्यवती pos=n,g=f,c=7,n=s
pos=i
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
यथा यथा pos=i
मनुः मनु pos=n,g=m,c=1,n=s