Original

रेणुकायां यथार्चीको हैमवत्यां च कौशिकः ।बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया ॥ १३ ॥

Segmented

रेणुकायाम् यथा आर्चीकः हैमवत्याम् च कौशिकः बृहस्पतिः च तारायाम् शुक्रः च शतपर्वया

Analysis

Word Lemma Parse
रेणुकायाम् रेणुका pos=n,g=f,c=7,n=s
यथा यथा pos=i
आर्चीकः आर्चीक pos=n,g=m,c=1,n=s
हैमवत्याम् हैमवती pos=n,g=f,c=7,n=s
pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
तारायाम् तारा pos=n,g=f,c=7,n=s
शुक्रः शुक्र pos=n,g=m,c=1,n=s
pos=i
शतपर्वया शतपर्वा pos=n,g=f,c=3,n=s