Original

अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा ।यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥ १२ ॥

Segmented

अगस्त्यः च अपि वैदर्भ्याम् सावित्र्याम् सत्यवान् यथा यथा भृगुः पुलोमायाम् अदित्याम् कश्यपो यथा

Analysis

Word Lemma Parse
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वैदर्भ्याम् वैदर्भी pos=n,g=f,c=7,n=s
सावित्र्याम् सावित्री pos=n,g=f,c=7,n=s
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
यथा यथा pos=i
यथा यथा pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
पुलोमायाम् पुलोमा pos=n,g=f,c=7,n=s
अदित्याम् अदिति pos=n,g=f,c=7,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
यथा यथा pos=i