Original

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया ।च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा ॥ ११ ॥

Segmented

अदृश्यन्त्याम् च वासिष्ठो वसिष्ठः च अक्षमालया च्यवनः च सुकन्यायाम् पुलस्त्यः संध्यया यथा

Analysis

Word Lemma Parse
अदृश्यन्त्याम् अदृश्यन्ती pos=n,g=f,c=7,n=s
pos=i
वासिष्ठो वासिष्ठ pos=a,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
अक्षमालया अक्षमाला pos=n,g=f,c=3,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
pos=i
सुकन्यायाम् सुकन्या pos=n,g=f,c=7,n=s
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
संध्यया संध्या pos=n,g=f,c=3,n=s
यथा यथा pos=i