Original

यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥ १० ॥

Segmented

यथा नारायणो लक्ष्म्याम् जाह्नव्याम् च यथा उदधिः यथा रुद्रः च रुद्राण्याम् यथा वेद्याम् पितामहः

Analysis

Word Lemma Parse
यथा यथा pos=i
नारायणो नारायण pos=n,g=m,c=1,n=s
लक्ष्म्याम् लक्ष्मी pos=n,g=f,c=7,n=s
जाह्नव्याम् जाह्नवी pos=n,g=f,c=7,n=s
pos=i
यथा यथा pos=i
उदधिः उदधि pos=n,g=m,c=1,n=s
यथा यथा pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
रुद्राण्याम् रुद्राणी pos=n,g=f,c=7,n=s
यथा यथा pos=i
वेद्याम् वेदी pos=n,g=f,c=7,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s