Original

द्वे मे शते संनिहिते हयानां यद्विधास्तव ।एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥ ८ ॥

Segmented

द्वे मे शते संनिहिते हयानाम् यद्विधाः ते एष्टव्याः शतशस् तु अन्ये चरन्ति मम वाजिनः

Analysis

Word Lemma Parse
द्वे द्वि pos=n,g=n,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
शते शत pos=n,g=n,c=1,n=d
संनिहिते संनिधा pos=va,g=n,c=1,n=d,f=part
हयानाम् हय pos=n,g=m,c=6,n=p
यद्विधाः यद्विध pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
एष्टव्याः इष् pos=va,g=m,c=1,n=p,f=krtya
शतशस् शतशस् pos=i
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
मम मद् pos=n,g=,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p