Original

नारद उवाच ।एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः ।उवाच गालवं दीनो राजर्षिरृषिसत्तमम् ॥ ७ ॥

Segmented

नारद उवाच एतत् श्रुत्वा वचो राजा हर्यश्वः काम-मोहितः उवाच गालवम् दीनो राजर्षिः ऋषि-सत्तमम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हर्यश्वः हर्यश्व pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
गालवम् गालव pos=n,g=m,c=2,n=s
दीनो दीन pos=a,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s