Original

ततस्तव भवित्रीयं पुत्राणां जननी शुभा ।अरणीव हुताशानां योनिरायतलोचना ॥ ६ ॥

Segmented

ततस् ते भवित्री इयम् पुत्राणाम् जननी शुभा अरणी इव हुताशानाम् योनिः आयत-लोचना

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जननी जननी pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
अरणी अरणी pos=n,g=f,c=1,n=s
इव इव pos=i
हुताशानाम् हुताश pos=n,g=m,c=6,n=p
योनिः योनि pos=n,g=f,c=1,n=s
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s