Original

गालव उवाच ।एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे ।हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ॥ ५ ॥

Segmented

गालव उवाच एकतस् श्याम-कर्णानाम् शतानि अष्टौ ददस्व मे हयानाम् चन्द्र-शुभ्रानाम् देश-जानाम् वपुष्मताम्

Analysis

Word Lemma Parse
गालव गालव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकतस् एकतस् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
ददस्व दा pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
शुभ्रानाम् शुभ्र pos=a,g=m,c=6,n=p
देश देश pos=n,comp=y
जानाम् pos=a,g=m,c=6,n=p
वपुष्मताम् वपुष्मत् pos=a,g=m,c=6,n=p