Original

समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् ।ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥ ४ ॥

Segmented

समर्था इयम् जनयितुम् चक्रवर्तिनम् आत्मजम् ब्रूहि शुल्कम् द्विजश्रेष्ठ समीक्ष्य विभवम् मम

Analysis

Word Lemma Parse
समर्था समर्थ pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
जनयितुम् जनय् pos=vi
चक्रवर्तिनम् चक्रवर्तिन् pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
समीक्ष्य समीक्ष् pos=vi
विभवम् विभव pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s